दुर् + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुस्त्रन्द्येत
दुस्त्रन्द्येयाताम्
दुस्त्रन्द्येरन्
मध्यम
दुस्त्रन्द्येथाः
दुस्त्रन्द्येयाथाम्
दुस्त्रन्द्येध्वम्
उत्तम
दुस्त्रन्द्येय
दुस्त्रन्द्येवहि
दुस्त्रन्द्येमहि