दुर् + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरत्रन्दिष्यत
दुरत्रन्दिष्येताम्
दुरत्रन्दिष्यन्त
मध्यम
दुरत्रन्दिष्यथाः
दुरत्रन्दिष्येथाम्
दुरत्रन्दिष्यध्वम्
उत्तम
दुरत्रन्दिष्ये
दुरत्रन्दिष्यावहि
दुरत्रन्दिष्यामहि