दुर् + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुस्त्रन्दिता
दुस्त्रन्दितारौ
दुस्त्रन्दितारः
मध्यम
दुस्त्रन्दितासे
दुस्त्रन्दितासाथे
दुस्त्रन्दिताध्वे
उत्तम
दुस्त्रन्दिताहे
दुस्त्रन्दितास्वहे
दुस्त्रन्दितास्महे