दुर् + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुस्तत्रन्दे
दुस्तत्रन्दाते
दुस्तत्रन्दिरे
मध्यम
दुस्तत्रन्दिषे
दुस्तत्रन्दाथे
दुस्तत्रन्दिध्वे
उत्तम
दुस्तत्रन्दे
दुस्तत्रन्दिवहे
दुस्तत्रन्दिमहे