दुर् + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रन्दति
दुस्त्रन्दतः
दुस्त्रन्दन्ति
मध्यम
दुस्त्रन्दसि
दुस्त्रन्दथः
दुस्त्रन्दथ
उत्तम
दुस्त्रन्दामि
दुस्त्रन्दावः
दुस्त्रन्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्तत्रन्द
दुस्तत्रन्दतुः
दुस्तत्रन्दुः
मध्यम
दुस्तत्रन्दिथ
दुस्तत्रन्दथुः
दुस्तत्रन्द
उत्तम
दुस्तत्रन्द
दुस्तत्रन्दिव
दुस्तत्रन्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रन्दिता
दुस्त्रन्दितारौ
दुस्त्रन्दितारः
मध्यम
दुस्त्रन्दितासि
दुस्त्रन्दितास्थः
दुस्त्रन्दितास्थ
उत्तम
दुस्त्रन्दितास्मि
दुस्त्रन्दितास्वः
दुस्त्रन्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रन्दिष्यति
दुस्त्रन्दिष्यतः
दुस्त्रन्दिष्यन्ति
मध्यम
दुस्त्रन्दिष्यसि
दुस्त्रन्दिष्यथः
दुस्त्रन्दिष्यथ
उत्तम
दुस्त्रन्दिष्यामि
दुस्त्रन्दिष्यावः
दुस्त्रन्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रन्दतात् / दुस्त्रन्दताद् / दुस्त्रन्दतु
दुस्त्रन्दताम्
दुस्त्रन्दन्तु
मध्यम
दुस्त्रन्दतात् / दुस्त्रन्दताद् / दुस्त्रन्द
दुस्त्रन्दतम्
दुस्त्रन्दत
उत्तम
दुस्त्रन्दानि
दुस्त्रन्दाव
दुस्त्रन्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरत्रन्दत् / दुरत्रन्दद्
दुरत्रन्दताम्
दुरत्रन्दन्
मध्यम
दुरत्रन्दः
दुरत्रन्दतम्
दुरत्रन्दत
उत्तम
दुरत्रन्दम्
दुरत्रन्दाव
दुरत्रन्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रन्देत् / दुस्त्रन्देद्
दुस्त्रन्देताम्
दुस्त्रन्देयुः
मध्यम
दुस्त्रन्देः
दुस्त्रन्देतम्
दुस्त्रन्देत
उत्तम
दुस्त्रन्देयम्
दुस्त्रन्देव
दुस्त्रन्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रन्द्यात् / दुस्त्रन्द्याद्
दुस्त्रन्द्यास्ताम्
दुस्त्रन्द्यासुः
मध्यम
दुस्त्रन्द्याः
दुस्त्रन्द्यास्तम्
दुस्त्रन्द्यास्त
उत्तम
दुस्त्रन्द्यासम्
दुस्त्रन्द्यास्व
दुस्त्रन्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरत्रन्दीत् / दुरत्रन्दीद्
दुरत्रन्दिष्टाम्
दुरत्रन्दिषुः
मध्यम
दुरत्रन्दीः
दुरत्रन्दिष्टम्
दुरत्रन्दिष्ट
उत्तम
दुरत्रन्दिषम्
दुरत्रन्दिष्व
दुरत्रन्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरत्रन्दिष्यत् / दुरत्रन्दिष्यद्
दुरत्रन्दिष्यताम्
दुरत्रन्दिष्यन्
मध्यम
दुरत्रन्दिष्यः
दुरत्रन्दिष्यतम्
दुरत्रन्दिष्यत
उत्तम
दुरत्रन्दिष्यम्
दुरत्रन्दिष्याव
दुरत्रन्दिष्याम