दुर् + तर्द् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरतर्दिष्यत् / दुरतर्दिष्यद्
दुरतर्दिष्यताम्
दुरतर्दिष्यन्
मध्यम
दुरतर्दिष्यः
दुरतर्दिष्यतम्
दुरतर्दिष्यत
उत्तम
दुरतर्दिष्यम्
दुरतर्दिष्याव
दुरतर्दिष्याम