दुर् + तर्द् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुस्तर्द्यात् / दुस्तर्द्याद्
दुस्तर्द्यास्ताम्
दुस्तर्द्यासुः
मध्यम
दुस्तर्द्याः
दुस्तर्द्यास्तम्
दुस्तर्द्यास्त
उत्तम
दुस्तर्द्यासम्
दुस्तर्द्यास्व
दुस्तर्द्यास्म