दुर् + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरच्योति
दुरच्योतिषाताम्
दुरच्योतिषत
मध्यम
दुरच्योतिष्ठाः
दुरच्योतिषाथाम्
दुरच्योतिढ्वम्
उत्तम
दुरच्योतिषि
दुरच्योतिष्वहि
दुरच्योतिष्महि