दुर् + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुश्च्योतति
दुश्च्योततः
दुश्च्योतन्ति
मध्यम
दुश्च्योतसि
दुश्च्योतथः
दुश्च्योतथ
उत्तम
दुश्च्योतामि
दुश्च्योतावः
दुश्च्योतामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुश्चुच्योत
दुश्चुच्युततुः
दुश्चुच्युतुः
मध्यम
दुश्चुच्योतिथ
दुश्चुच्युतथुः
दुश्चुच्युत
उत्तम
दुश्चुच्योत
दुश्चुच्युतिव
दुश्चुच्युतिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुश्च्योतिता
दुश्च्योतितारौ
दुश्च्योतितारः
मध्यम
दुश्च्योतितासि
दुश्च्योतितास्थः
दुश्च्योतितास्थ
उत्तम
दुश्च्योतितास्मि
दुश्च्योतितास्वः
दुश्च्योतितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुश्च्योतिष्यति
दुश्च्योतिष्यतः
दुश्च्योतिष्यन्ति
मध्यम
दुश्च्योतिष्यसि
दुश्च्योतिष्यथः
दुश्च्योतिष्यथ
उत्तम
दुश्च्योतिष्यामि
दुश्च्योतिष्यावः
दुश्च्योतिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुश्च्योततात् / दुश्च्योतताद् / दुश्च्योततु
दुश्च्योतताम्
दुश्च्योतन्तु
मध्यम
दुश्च्योततात् / दुश्च्योतताद् / दुश्च्योत
दुश्च्योततम्
दुश्च्योतत
उत्तम
दुश्च्योतानि
दुश्च्योताव
दुश्च्योताम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरच्योतत् / दुरच्योतद्
दुरच्योतताम्
दुरच्योतन्
मध्यम
दुरच्योतः
दुरच्योततम्
दुरच्योतत
उत्तम
दुरच्योतम्
दुरच्योताव
दुरच्योताम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुश्च्योतेत् / दुश्च्योतेद्
दुश्च्योतेताम्
दुश्च्योतेयुः
मध्यम
दुश्च्योतेः
दुश्च्योतेतम्
दुश्च्योतेत
उत्तम
दुश्च्योतेयम्
दुश्च्योतेव
दुश्च्योतेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुश्च्युत्यात् / दुश्च्युत्याद्
दुश्च्युत्यास्ताम्
दुश्च्युत्यासुः
मध्यम
दुश्च्युत्याः
दुश्च्युत्यास्तम्
दुश्च्युत्यास्त
उत्तम
दुश्च्युत्यासम्
दुश्च्युत्यास्व
दुश्च्युत्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरच्युतत् / दुरच्युतद् / दुरच्योतीत् / दुरच्योतीद्
दुरच्युतताम् / दुरच्योतिष्टाम्
दुरच्युतन् / दुरच्योतिषुः
मध्यम
दुरच्युतः / दुरच्योतीः
दुरच्युततम् / दुरच्योतिष्टम्
दुरच्युतत / दुरच्योतिष्ट
उत्तम
दुरच्युतम् / दुरच्योतिषम्
दुरच्युताव / दुरच्योतिष्व
दुरच्युताम / दुरच्योतिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरच्योतिष्यत् / दुरच्योतिष्यद्
दुरच्योतिष्यताम्
दुरच्योतिष्यन्
मध्यम
दुरच्योतिष्यः
दुरच्योतिष्यतम्
दुरच्योतिष्यत
उत्तम
दुरच्योतिष्यम्
दुरच्योतिष्याव
दुरच्योतिष्याम