दुर् + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुश्च्योतेत् / दुश्च्योतेद्
दुश्च्योतेताम्
दुश्च्योतेयुः
मध्यम
दुश्च्योतेः
दुश्च्योतेतम्
दुश्च्योतेत
उत्तम
दुश्च्योतेयम्
दुश्च्योतेव
दुश्च्योतेम