दुर् + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुश्च्योततात् / दुश्च्योतताद् / दुश्च्योततु
दुश्च्योतताम्
दुश्च्योतन्तु
मध्यम
दुश्च्योततात् / दुश्च्योतताद् / दुश्च्योत
दुश्च्योततम्
दुश्च्योतत
उत्तम
दुश्च्योतानि
दुश्च्योताव
दुश्च्योताम