दुर् + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुश्चुच्योत
दुश्चुच्युततुः
दुश्चुच्युतुः
मध्यम
दुश्चुच्योतिथ
दुश्चुच्युतथुः
दुश्चुच्युत
उत्तम
दुश्चुच्योत
दुश्चुच्युतिव
दुश्चुच्युतिम