दुर् + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरच्योतत् / दुरच्योतद्
दुरच्योतताम्
दुरच्योतन्
मध्यम
दुरच्योतः
दुरच्योततम्
दुरच्योतत
उत्तम
दुरच्योतम्
दुरच्योताव
दुरच्योताम