दुर् + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुश्च्युत्यात् / दुश्च्युत्याद्
दुश्च्युत्यास्ताम्
दुश्च्युत्यासुः
मध्यम
दुश्च्युत्याः
दुश्च्युत्यास्तम्
दुश्च्युत्यास्त
उत्तम
दुश्च्युत्यासम्
दुश्च्युत्यास्व
दुश्च्युत्यास्म