दुर् + कन्द् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
दुष्कन्दिता
दुष्कन्दितारौ
दुष्कन्दितारः
मध्यम
दुष्कन्दितासे
दुष्कन्दितासाथे
दुष्कन्दिताध्वे
उत्तम
दुष्कन्दिताहे
दुष्कन्दितास्वहे
दुष्कन्दितास्महे