दुर् + कन्द् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुष्कन्देत् / दुष्कन्देद्
दुष्कन्देताम्
दुष्कन्देयुः
मध्यम
दुष्कन्देः
दुष्कन्देतम्
दुष्कन्देत
उत्तम
दुष्कन्देयम्
दुष्कन्देव
दुष्कन्देम