दुर् + कन्द् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
दुष्कन्दतात् / दुष्कन्दताद् / दुष्कन्दतु
दुष्कन्दताम्
दुष्कन्दन्तु
मध्यम
दुष्कन्दतात् / दुष्कन्दताद् / दुष्कन्द
दुष्कन्दतम्
दुष्कन्दत
उत्तम
दुष्कन्दानि
दुष्कन्दाव
दुष्कन्दाम