दुर् + कन्द् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुष्कन्दिता
दुष्कन्दितारौ
दुष्कन्दितारः
मध्यम
दुष्कन्दितासि
दुष्कन्दितास्थः
दुष्कन्दितास्थ
उत्तम
दुष्कन्दितास्मि
दुष्कन्दितास्वः
दुष्कन्दितास्मः