दुर् + कन्द् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरकन्दीत् / दुरकन्दीद्
दुरकन्दिष्टाम्
दुरकन्दिषुः
मध्यम
दुरकन्दीः
दुरकन्दिष्टम्
दुरकन्दिष्ट
उत्तम
दुरकन्दिषम्
दुरकन्दिष्व
दुरकन्दिष्म