दुर् + कख् धातुरूपाणि - कखँ हसने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्कखति
दुष्कखतः
दुष्कखन्ति
मध्यम
दुष्कखसि
दुष्कखथः
दुष्कखथ
उत्तम
दुष्कखामि
दुष्कखावः
दुष्कखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुश्चकाख
दुश्चकखतुः
दुश्चकखुः
मध्यम
दुश्चकखिथ
दुश्चकखथुः
दुश्चकख
उत्तम
दुश्चकख / दुश्चकाख
दुश्चकखिव
दुश्चकखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्कखिता
दुष्कखितारौ
दुष्कखितारः
मध्यम
दुष्कखितासि
दुष्कखितास्थः
दुष्कखितास्थ
उत्तम
दुष्कखितास्मि
दुष्कखितास्वः
दुष्कखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्कखिष्यति
दुष्कखिष्यतः
दुष्कखिष्यन्ति
मध्यम
दुष्कखिष्यसि
दुष्कखिष्यथः
दुष्कखिष्यथ
उत्तम
दुष्कखिष्यामि
दुष्कखिष्यावः
दुष्कखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्कखतात् / दुष्कखताद् / दुष्कखतु
दुष्कखताम्
दुष्कखन्तु
मध्यम
दुष्कखतात् / दुष्कखताद् / दुष्कख
दुष्कखतम्
दुष्कखत
उत्तम
दुष्कखानि
दुष्कखाव
दुष्कखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरकखत् / दुरकखद्
दुरकखताम्
दुरकखन्
मध्यम
दुरकखः
दुरकखतम्
दुरकखत
उत्तम
दुरकखम्
दुरकखाव
दुरकखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्कखेत् / दुष्कखेद्
दुष्कखेताम्
दुष्कखेयुः
मध्यम
दुष्कखेः
दुष्कखेतम्
दुष्कखेत
उत्तम
दुष्कखेयम्
दुष्कखेव
दुष्कखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्कख्यात् / दुष्कख्याद्
दुष्कख्यास्ताम्
दुष्कख्यासुः
मध्यम
दुष्कख्याः
दुष्कख्यास्तम्
दुष्कख्यास्त
उत्तम
दुष्कख्यासम्
दुष्कख्यास्व
दुष्कख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरकाखीत् / दुरकाखीद् / दुरकखीत् / दुरकखीद्
दुरकाखिष्टाम् / दुरकखिष्टाम्
दुरकाखिषुः / दुरकखिषुः
मध्यम
दुरकाखीः / दुरकखीः
दुरकाखिष्टम् / दुरकखिष्टम्
दुरकाखिष्ट / दुरकखिष्ट
उत्तम
दुरकाखिषम् / दुरकखिषम्
दुरकाखिष्व / दुरकखिष्व
दुरकाखिष्म / दुरकखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरकखिष्यत् / दुरकखिष्यद्
दुरकखिष्यताम्
दुरकखिष्यन्
मध्यम
दुरकखिष्यः
दुरकखिष्यतम्
दुरकखिष्यत
उत्तम
दुरकखिष्यम्
दुरकखिष्याव
दुरकखिष्याम