दुर् + ओख् + णिच् धातुरूपाणि - ओखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरोखयतात् / दुरोखयताद् / दुरोखयतु
दुरोखयताम्
दुरोखयन्तु
मध्यम
दुरोखयतात् / दुरोखयताद् / दुरोखय
दुरोखयतम्
दुरोखयत
उत्तम
दुरोखयानि
दुरोखयाव
दुरोखयाम