दुर् + इङ्ग् धातुरूपाणि - इगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरैङ्गिष्यत
दुरैङ्गिष्येताम्
दुरैङ्गिष्यन्त
मध्यम
दुरैङ्गिष्यथाः
दुरैङ्गिष्येथाम्
दुरैङ्गिष्यध्वम्
उत्तम
दुरैङ्गिष्ये
दुरैङ्गिष्यावहि
दुरैङ्गिष्यामहि