दुर् + इङ्ग् धातुरूपाणि - इगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरैङ्गिष्यत् / दुरैङ्गिष्यद्
दुरैङ्गिष्यताम्
दुरैङ्गिष्यन्
मध्यम
दुरैङ्गिष्यः
दुरैङ्गिष्यतम्
दुरैङ्गिष्यत
उत्तम
दुरैङ्गिष्यम्
दुरैङ्गिष्याव
दुरैङ्गिष्याम