दुर् + इङ्ग् धातुरूपाणि - इगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरैङ्गीत् / दुरैङ्गीद्
दुरैङ्गिष्टाम्
दुरैङ्गिषुः
मध्यम
दुरैङ्गीः
दुरैङ्गिष्टम्
दुरैङ्गिष्ट
उत्तम
दुरैङ्गिषम्
दुरैङ्गिष्व
दुरैङ्गिष्म