दुर् + अन्द् धातुरूपाणि - अदिँ बन्धने - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरान्दिष्यत् / दुरान्दिष्यद्
दुरान्दिष्यताम्
दुरान्दिष्यन्
मध्यम
दुरान्दिष्यः
दुरान्दिष्यतम्
दुरान्दिष्यत
उत्तम
दुरान्दिष्यम्
दुरान्दिष्याव
दुरान्दिष्याम