दद् + णिच् धातुरूपाणि - ददँ दाने - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दादयाञ्चक्रे / दादयांचक्रे / दादयाम्बभूवे / दादयांबभूवे / दादयामाहे
दादयाञ्चक्राते / दादयांचक्राते / दादयाम्बभूवाते / दादयांबभूवाते / दादयामासाते
दादयाञ्चक्रिरे / दादयांचक्रिरे / दादयाम्बभूविरे / दादयांबभूविरे / दादयामासिरे
मध्यम
दादयाञ्चकृषे / दादयांचकृषे / दादयाम्बभूविषे / दादयांबभूविषे / दादयामासिषे
दादयाञ्चक्राथे / दादयांचक्राथे / दादयाम्बभूवाथे / दादयांबभूवाथे / दादयामासाथे
दादयाञ्चकृढ्वे / दादयांचकृढ्वे / दादयाम्बभूविध्वे / दादयांबभूविध्वे / दादयाम्बभूविढ्वे / दादयांबभूविढ्वे / दादयामासिध्वे
उत्तम
दादयाञ्चक्रे / दादयांचक्रे / दादयाम्बभूवे / दादयांबभूवे / दादयामाहे
दादयाञ्चकृवहे / दादयांचकृवहे / दादयाम्बभूविवहे / दादयांबभूविवहे / दादयामासिवहे
दादयाञ्चकृमहे / दादयांचकृमहे / दादयाम्बभूविमहे / दादयांबभूविमहे / दादयामासिमहे