दद् + णिच् धातुरूपाणि - ददँ दाने - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दादिषीष्ट / दादयिषीष्ट
दादिषीयास्ताम् / दादयिषीयास्ताम्
दादिषीरन् / दादयिषीरन्
मध्यम
दादिषीष्ठाः / दादयिषीष्ठाः
दादिषीयास्थाम् / दादयिषीयास्थाम्
दादिषीध्वम् / दादयिषीढ्वम् / दादयिषीध्वम्
उत्तम
दादिषीय / दादयिषीय
दादिषीवहि / दादयिषीवहि
दादिषीमहि / दादयिषीमहि