दद् + णिच् धातुरूपाणि - ददँ दाने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दादयाञ्चकार / दादयांचकार / दादयाम्बभूव / दादयांबभूव / दादयामास
दादयाञ्चक्रतुः / दादयांचक्रतुः / दादयाम्बभूवतुः / दादयांबभूवतुः / दादयामासतुः
दादयाञ्चक्रुः / दादयांचक्रुः / दादयाम्बभूवुः / दादयांबभूवुः / दादयामासुः
मध्यम
दादयाञ्चकर्थ / दादयांचकर्थ / दादयाम्बभूविथ / दादयांबभूविथ / दादयामासिथ
दादयाञ्चक्रथुः / दादयांचक्रथुः / दादयाम्बभूवथुः / दादयांबभूवथुः / दादयामासथुः
दादयाञ्चक्र / दादयांचक्र / दादयाम्बभूव / दादयांबभूव / दादयामास
उत्तम
दादयाञ्चकर / दादयांचकर / दादयाञ्चकार / दादयांचकार / दादयाम्बभूव / दादयांबभूव / दादयामास
दादयाञ्चकृव / दादयांचकृव / दादयाम्बभूविव / दादयांबभूविव / दादयामासिव
दादयाञ्चकृम / दादयांचकृम / दादयाम्बभूविम / दादयांबभूविम / दादयामासिम