थङ्क् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
थङ्किषीष्ट
थङ्किषीयास्ताम्
थङ्किषीरन्
मध्यम
थङ्किषीष्ठाः
थङ्किषीयास्थाम्
थङ्किषीध्वम्
उत्तम
थङ्किषीय
थङ्किषीवहि
थङ्किषीमहि