थङ्क् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अथङ्किष्यत् / अथङ्किष्यद्
अथङ्किष्यताम्
अथङ्किष्यन्
मध्यम
अथङ्किष्यः
अथङ्किष्यतम्
अथङ्किष्यत
उत्तम
अथङ्किष्यम्
अथङ्किष्याव
अथङ्किष्याम