थङ्क् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
थङ्क्यात् / थङ्क्याद्
थङ्क्यास्ताम्
थङ्क्यासुः
मध्यम
थङ्क्याः
थङ्क्यास्तम्
थङ्क्यास्त
उत्तम
थङ्क्यासम्
थङ्क्यास्व
थङ्क्यास्म