थङ्क् + सन् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तिथङ्किष्येत
तिथङ्किष्येयाताम्
तिथङ्किष्येरन्
मध्यम
तिथङ्किष्येथाः
तिथङ्किष्येयाथाम्
तिथङ्किष्येध्वम्
उत्तम
तिथङ्किष्येय
तिथङ्किष्येवहि
तिथङ्किष्येमहि