थङ्क् + सन् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तिथङ्किष्यताम्
तिथङ्किष्येताम्
तिथङ्किष्यन्ताम्
मध्यम
तिथङ्किष्यस्व
तिथङ्किष्येथाम्
तिथङ्किष्यध्वम्
उत्तम
तिथङ्किष्यै
तिथङ्किष्यावहै
तिथङ्किष्यामहै