थङ्क् + सन् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तिथङ्किषिता
तिथङ्किषितारौ
तिथङ्किषितारः
मध्यम
तिथङ्किषितासे
तिथङ्किषितासाथे
तिथङ्किषिताध्वे
उत्तम
तिथङ्किषिताहे
तिथङ्किषितास्वहे
तिथङ्किषितास्महे