थङ्क् + सन् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तिथङ्किषाञ्चक्रे / तिथङ्किषांचक्रे / तिथङ्किषाम्बभूवे / तिथङ्किषांबभूवे / तिथङ्किषामाहे
तिथङ्किषाञ्चक्राते / तिथङ्किषांचक्राते / तिथङ्किषाम्बभूवाते / तिथङ्किषांबभूवाते / तिथङ्किषामासाते
तिथङ्किषाञ्चक्रिरे / तिथङ्किषांचक्रिरे / तिथङ्किषाम्बभूविरे / तिथङ्किषांबभूविरे / तिथङ्किषामासिरे
मध्यम
तिथङ्किषाञ्चकृषे / तिथङ्किषांचकृषे / तिथङ्किषाम्बभूविषे / तिथङ्किषांबभूविषे / तिथङ्किषामासिषे
तिथङ्किषाञ्चक्राथे / तिथङ्किषांचक्राथे / तिथङ्किषाम्बभूवाथे / तिथङ्किषांबभूवाथे / तिथङ्किषामासाथे
तिथङ्किषाञ्चकृढ्वे / तिथङ्किषांचकृढ्वे / तिथङ्किषाम्बभूविध्वे / तिथङ्किषांबभूविध्वे / तिथङ्किषाम्बभूविढ्वे / तिथङ्किषांबभूविढ्वे / तिथङ्किषामासिध्वे
उत्तम
तिथङ्किषाञ्चक्रे / तिथङ्किषांचक्रे / तिथङ्किषाम्बभूवे / तिथङ्किषांबभूवे / तिथङ्किषामाहे
तिथङ्किषाञ्चकृवहे / तिथङ्किषांचकृवहे / तिथङ्किषाम्बभूविवहे / तिथङ्किषांबभूविवहे / तिथङ्किषामासिवहे
तिथङ्किषाञ्चकृमहे / तिथङ्किषांचकृमहे / तिथङ्किषाम्बभूविमहे / तिथङ्किषांबभूविमहे / तिथङ्किषामासिमहे