थङ्क् + सन् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तिथङ्किष्यते
तिथङ्किष्येते
तिथङ्किष्यन्ते
मध्यम
तिथङ्किष्यसे
तिथङ्किष्येथे
तिथङ्किष्यध्वे
उत्तम
तिथङ्किष्ये
तिथङ्किष्यावहे
तिथङ्किष्यामहे