थङ्क् + सन् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतिथङ्किष्यत
अतिथङ्किष्येताम्
अतिथङ्किष्यन्त
मध्यम
अतिथङ्किष्यथाः
अतिथङ्किष्येथाम्
अतिथङ्किष्यध्वम्
उत्तम
अतिथङ्किष्ये
अतिथङ्किष्यावहि
अतिथङ्किष्यामहि