थङ्क् + सन् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तिथङ्किषिषीष्ट
तिथङ्किषिषीयास्ताम्
तिथङ्किषिषीरन्
मध्यम
तिथङ्किषिषीष्ठाः
तिथङ्किषिषीयास्थाम्
तिथङ्किषिषीध्वम्
उत्तम
तिथङ्किषिषीय
तिथङ्किषिषीवहि
तिथङ्किषिषीमहि