थङ्क् + सन् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तिथङ्किषति
तिथङ्किषतः
तिथङ्किषन्ति
मध्यम
तिथङ्किषसि
तिथङ्किषथः
तिथङ्किषथ
उत्तम
तिथङ्किषामि
तिथङ्किषावः
तिथङ्किषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तिथङ्किषाञ्चकार / तिथङ्किषांचकार / तिथङ्किषाम्बभूव / तिथङ्किषांबभूव / तिथङ्किषामास
तिथङ्किषाञ्चक्रतुः / तिथङ्किषांचक्रतुः / तिथङ्किषाम्बभूवतुः / तिथङ्किषांबभूवतुः / तिथङ्किषामासतुः
तिथङ्किषाञ्चक्रुः / तिथङ्किषांचक्रुः / तिथङ्किषाम्बभूवुः / तिथङ्किषांबभूवुः / तिथङ्किषामासुः
मध्यम
तिथङ्किषाञ्चकर्थ / तिथङ्किषांचकर्थ / तिथङ्किषाम्बभूविथ / तिथङ्किषांबभूविथ / तिथङ्किषामासिथ
तिथङ्किषाञ्चक्रथुः / तिथङ्किषांचक्रथुः / तिथङ्किषाम्बभूवथुः / तिथङ्किषांबभूवथुः / तिथङ्किषामासथुः
तिथङ्किषाञ्चक्र / तिथङ्किषांचक्र / तिथङ्किषाम्बभूव / तिथङ्किषांबभूव / तिथङ्किषामास
उत्तम
तिथङ्किषाञ्चकर / तिथङ्किषांचकर / तिथङ्किषाञ्चकार / तिथङ्किषांचकार / तिथङ्किषाम्बभूव / तिथङ्किषांबभूव / तिथङ्किषामास
तिथङ्किषाञ्चकृव / तिथङ्किषांचकृव / तिथङ्किषाम्बभूविव / तिथङ्किषांबभूविव / तिथङ्किषामासिव
तिथङ्किषाञ्चकृम / तिथङ्किषांचकृम / तिथङ्किषाम्बभूविम / तिथङ्किषांबभूविम / तिथङ्किषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तिथङ्किषिता
तिथङ्किषितारौ
तिथङ्किषितारः
मध्यम
तिथङ्किषितासि
तिथङ्किषितास्थः
तिथङ्किषितास्थ
उत्तम
तिथङ्किषितास्मि
तिथङ्किषितास्वः
तिथङ्किषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तिथङ्किषिष्यति
तिथङ्किषिष्यतः
तिथङ्किषिष्यन्ति
मध्यम
तिथङ्किषिष्यसि
तिथङ्किषिष्यथः
तिथङ्किषिष्यथ
उत्तम
तिथङ्किषिष्यामि
तिथङ्किषिष्यावः
तिथङ्किषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तिथङ्किषतात् / तिथङ्किषताद् / तिथङ्किषतु
तिथङ्किषताम्
तिथङ्किषन्तु
मध्यम
तिथङ्किषतात् / तिथङ्किषताद् / तिथङ्किष
तिथङ्किषतम्
तिथङ्किषत
उत्तम
तिथङ्किषाणि
तिथङ्किषाव
तिथङ्किषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिथङ्किषत् / अतिथङ्किषद्
अतिथङ्किषताम्
अतिथङ्किषन्
मध्यम
अतिथङ्किषः
अतिथङ्किषतम्
अतिथङ्किषत
उत्तम
अतिथङ्किषम्
अतिथङ्किषाव
अतिथङ्किषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तिथङ्किषेत् / तिथङ्किषेद्
तिथङ्किषेताम्
तिथङ्किषेयुः
मध्यम
तिथङ्किषेः
तिथङ्किषेतम्
तिथङ्किषेत
उत्तम
तिथङ्किषेयम्
तिथङ्किषेव
तिथङ्किषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तिथङ्किष्यात् / तिथङ्किष्याद्
तिथङ्किष्यास्ताम्
तिथङ्किष्यासुः
मध्यम
तिथङ्किष्याः
तिथङ्किष्यास्तम्
तिथङ्किष्यास्त
उत्तम
तिथङ्किष्यासम्
तिथङ्किष्यास्व
तिथङ्किष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिथङ्किषीत् / अतिथङ्किषीद्
अतिथङ्किषिष्टाम्
अतिथङ्किषिषुः
मध्यम
अतिथङ्किषीः
अतिथङ्किषिष्टम्
अतिथङ्किषिष्ट
उत्तम
अतिथङ्किषिषम्
अतिथङ्किषिष्व
अतिथङ्किषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिथङ्किषिष्यत् / अतिथङ्किषिष्यद्
अतिथङ्किषिष्यताम्
अतिथङ्किषिष्यन्
मध्यम
अतिथङ्किषिष्यः
अतिथङ्किषिष्यतम्
अतिथङ्किषिष्यत
उत्तम
अतिथङ्किषिष्यम्
अतिथङ्किषिष्याव
अतिथङ्किषिष्याम