थङ्क् + सन् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तिथङ्किषेत् / तिथङ्किषेद्
तिथङ्किषेताम्
तिथङ्किषेयुः
मध्यम
तिथङ्किषेः
तिथङ्किषेतम्
तिथङ्किषेत
उत्तम
तिथङ्किषेयम्
तिथङ्किषेव
तिथङ्किषेम