थङ्क् + सन् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तिथङ्किषतात् / तिथङ्किषताद् / तिथङ्किषतु
तिथङ्किषताम्
तिथङ्किषन्तु
मध्यम
तिथङ्किषतात् / तिथङ्किषताद् / तिथङ्किष
तिथङ्किषतम्
तिथङ्किषत
उत्तम
तिथङ्किषाणि
तिथङ्किषाव
तिथङ्किषाम