थङ्क् + सन् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतिथङ्किषीत् / अतिथङ्किषीद्
अतिथङ्किषिष्टाम्
अतिथङ्किषिषुः
मध्यम
अतिथङ्किषीः
अतिथङ्किषिष्टम्
अतिथङ्किषिष्ट
उत्तम
अतिथङ्किषिषम्
अतिथङ्किषिष्व
अतिथङ्किषिष्म