थङ्क् + सन् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तिथङ्किषाञ्चकार / तिथङ्किषांचकार / तिथङ्किषाम्बभूव / तिथङ्किषांबभूव / तिथङ्किषामास
तिथङ्किषाञ्चक्रतुः / तिथङ्किषांचक्रतुः / तिथङ्किषाम्बभूवतुः / तिथङ्किषांबभूवतुः / तिथङ्किषामासतुः
तिथङ्किषाञ्चक्रुः / तिथङ्किषांचक्रुः / तिथङ्किषाम्बभूवुः / तिथङ्किषांबभूवुः / तिथङ्किषामासुः
मध्यम
तिथङ्किषाञ्चकर्थ / तिथङ्किषांचकर्थ / तिथङ्किषाम्बभूविथ / तिथङ्किषांबभूविथ / तिथङ्किषामासिथ
तिथङ्किषाञ्चक्रथुः / तिथङ्किषांचक्रथुः / तिथङ्किषाम्बभूवथुः / तिथङ्किषांबभूवथुः / तिथङ्किषामासथुः
तिथङ्किषाञ्चक्र / तिथङ्किषांचक्र / तिथङ्किषाम्बभूव / तिथङ्किषांबभूव / तिथङ्किषामास
उत्तम
तिथङ्किषाञ्चकर / तिथङ्किषांचकर / तिथङ्किषाञ्चकार / तिथङ्किषांचकार / तिथङ्किषाम्बभूव / तिथङ्किषांबभूव / तिथङ्किषामास
तिथङ्किषाञ्चकृव / तिथङ्किषांचकृव / तिथङ्किषाम्बभूविव / तिथङ्किषांबभूविव / तिथङ्किषामासिव
तिथङ्किषाञ्चकृम / तिथङ्किषांचकृम / तिथङ्किषाम्बभूविम / तिथङ्किषांबभूविम / तिथङ्किषामासिम