थङ्क् + सन् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतिथङ्किषत् / अतिथङ्किषद्
अतिथङ्किषताम्
अतिथङ्किषन्
मध्यम
अतिथङ्किषः
अतिथङ्किषतम्
अतिथङ्किषत
उत्तम
अतिथङ्किषम्
अतिथङ्किषाव
अतिथङ्किषाम