थङ्क् + सन् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तिथङ्किष्यात् / तिथङ्किष्याद्
तिथङ्किष्यास्ताम्
तिथङ्किष्यासुः
मध्यम
तिथङ्किष्याः
तिथङ्किष्यास्तम्
तिथङ्किष्यास्त
उत्तम
तिथङ्किष्यासम्
तिथङ्किष्यास्व
तिथङ्किष्यास्म