त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्वङ्गतात् / त्वङ्गताद् / त्वङ्गतु
त्वङ्गताम्
त्वङ्गन्तु
मध्यम
त्वङ्गतात् / त्वङ्गताद् / त्वङ्ग
त्वङ्गतम्
त्वङ्गत
उत्तम
त्वङ्गानि
त्वङ्गाव
त्वङ्गाम