त्रुट् धातुरूपाणि - त्रुटँ छेदने - तुदादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रुट्येत् / त्रुट्येद् / त्रुटेत् / त्रुटेद्
त्रुट्येताम् / त्रुटेताम्
त्रुट्येयुः / त्रुटेयुः
मध्यम
त्रुट्येः / त्रुटेः
त्रुट्येतम् / त्रुटेतम्
त्रुट्येत / त्रुटेत
उत्तम
त्रुट्येयम् / त्रुटेयम्
त्रुट्येव / त्रुटेव
त्रुट्येम / त्रुटेम