त्रुट् धातुरूपाणि - त्रुटँ छेदने - तुदादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रुट्यति / त्रुटति
त्रुट्यतः / त्रुटतः
त्रुट्यन्ति / त्रुटन्ति
मध्यम
त्रुट्यसि / त्रुटसि
त्रुट्यथः / त्रुटथः
त्रुट्यथ / त्रुटथ
उत्तम
त्रुट्यामि / त्रुटामि
त्रुट्यावः / त्रुटावः
त्रुट्यामः / त्रुटामः