त्रुट् धातुरूपाणि - त्रुटँ छेदने - तुदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्रुट्यत् / अत्रुट्यद् / अत्रुटत् / अत्रुटद्
अत्रुट्यताम् / अत्रुटताम्
अत्रुट्यन् / अत्रुटन्
मध्यम
अत्रुट्यः / अत्रुटः
अत्रुट्यतम् / अत्रुटतम्
अत्रुट्यत / अत्रुटत
उत्तम
अत्रुट्यम् / अत्रुटम्
अत्रुट्याव / अत्रुटाव
अत्रुट्याम / अत्रुटाम