त्रुट् धातुरूपाणि - त्रुटँ छेदने - तुदादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रुट्यात् / त्रुट्याद्
त्रुट्यास्ताम्
त्रुट्यासुः
मध्यम
त्रुट्याः
त्रुट्यास्तम्
त्रुट्यास्त
उत्तम
त्रुट्यासम्
त्रुट्यास्व
त्रुट्यास्म